Declension table of āvedana

Deva

NeuterSingularDualPlural
Nominativeāvedanam āvedane āvedanāni
Vocativeāvedana āvedane āvedanāni
Accusativeāvedanam āvedane āvedanāni
Instrumentalāvedanena āvedanābhyām āvedanaiḥ
Dativeāvedanāya āvedanābhyām āvedanebhyaḥ
Ablativeāvedanāt āvedanābhyām āvedanebhyaḥ
Genitiveāvedanasya āvedanayoḥ āvedanānām
Locativeāvedane āvedanayoḥ āvedaneṣu

Compound āvedana -

Adverb -āvedanam -āvedanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria