Declension table of āvaśyaka

Deva

MasculineSingularDualPlural
Nominativeāvaśyakaḥ āvaśyakau āvaśyakāḥ
Vocativeāvaśyaka āvaśyakau āvaśyakāḥ
Accusativeāvaśyakam āvaśyakau āvaśyakān
Instrumentalāvaśyakena āvaśyakābhyām āvaśyakaiḥ āvaśyakebhiḥ
Dativeāvaśyakāya āvaśyakābhyām āvaśyakebhyaḥ
Ablativeāvaśyakāt āvaśyakābhyām āvaśyakebhyaḥ
Genitiveāvaśyakasya āvaśyakayoḥ āvaśyakānām
Locativeāvaśyake āvaśyakayoḥ āvaśyakeṣu

Compound āvaśyaka -

Adverb -āvaśyakam -āvaśyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria