Declension table of ?āvaśīra

Deva

MasculineSingularDualPlural
Nominativeāvaśīraḥ āvaśīrau āvaśīrāḥ
Vocativeāvaśīra āvaśīrau āvaśīrāḥ
Accusativeāvaśīram āvaśīrau āvaśīrān
Instrumentalāvaśīreṇa āvaśīrābhyām āvaśīraiḥ āvaśīrebhiḥ
Dativeāvaśīrāya āvaśīrābhyām āvaśīrebhyaḥ
Ablativeāvaśīrāt āvaśīrābhyām āvaśīrebhyaḥ
Genitiveāvaśīrasya āvaśīrayoḥ āvaśīrāṇām
Locativeāvaśīre āvaśīrayoḥ āvaśīreṣu

Compound āvaśīra -

Adverb -āvaśīram -āvaśīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria