सुबन्तावली ?आवशीर

Roma

पुमान्एकद्विबहु
प्रथमाआवशीरः आवशीरौ आवशीराः
सम्बोधनम्आवशीर आवशीरौ आवशीराः
द्वितीयाआवशीरम् आवशीरौ आवशीरान्
तृतीयाआवशीरेण आवशीराभ्याम् आवशीरैः आवशीरेभिः
चतुर्थीआवशीराय आवशीराभ्याम् आवशीरेभ्यः
पञ्चमीआवशीरात् आवशीराभ्याम् आवशीरेभ्यः
षष्ठीआवशीरस्य आवशीरयोः आवशीराणाम्
सप्तमीआवशीरे आवशीरयोः आवशीरेषु

समास आवशीर

अव्यय ॰आवशीरम् ॰आवशीरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria