Declension table of āvasathya

Deva

NeuterSingularDualPlural
Nominativeāvasathyam āvasathye āvasathyāni
Vocativeāvasathya āvasathye āvasathyāni
Accusativeāvasathyam āvasathye āvasathyāni
Instrumentalāvasathyena āvasathyābhyām āvasathyaiḥ
Dativeāvasathyāya āvasathyābhyām āvasathyebhyaḥ
Ablativeāvasathyāt āvasathyābhyām āvasathyebhyaḥ
Genitiveāvasathyasya āvasathyayoḥ āvasathyānām
Locativeāvasathye āvasathyayoḥ āvasathyeṣu

Compound āvasathya -

Adverb -āvasathyam -āvasathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria