Declension table of āvartanī

Deva

FeminineSingularDualPlural
Nominativeāvartanī āvartanyau āvartanyaḥ
Vocativeāvartani āvartanyau āvartanyaḥ
Accusativeāvartanīm āvartanyau āvartanīḥ
Instrumentalāvartanyā āvartanībhyām āvartanībhiḥ
Dativeāvartanyai āvartanībhyām āvartanībhyaḥ
Ablativeāvartanyāḥ āvartanībhyām āvartanībhyaḥ
Genitiveāvartanyāḥ āvartanyoḥ āvartanīnām
Locativeāvartanyām āvartanyoḥ āvartanīṣu

Compound āvartani - āvartanī -

Adverb -āvartani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria