Declension table of āvartamāna

Deva

NeuterSingularDualPlural
Nominativeāvartamānam āvartamāne āvartamānāni
Vocativeāvartamāna āvartamāne āvartamānāni
Accusativeāvartamānam āvartamāne āvartamānāni
Instrumentalāvartamānena āvartamānābhyām āvartamānaiḥ
Dativeāvartamānāya āvartamānābhyām āvartamānebhyaḥ
Ablativeāvartamānāt āvartamānābhyām āvartamānebhyaḥ
Genitiveāvartamānasya āvartamānayoḥ āvartamānānām
Locativeāvartamāne āvartamānayoḥ āvartamāneṣu

Compound āvartamāna -

Adverb -āvartamānam -āvartamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria