Declension table of āvartakī

Deva

FeminineSingularDualPlural
Nominativeāvartakī āvartakyau āvartakyaḥ
Vocativeāvartaki āvartakyau āvartakyaḥ
Accusativeāvartakīm āvartakyau āvartakīḥ
Instrumentalāvartakyā āvartakībhyām āvartakībhiḥ
Dativeāvartakyai āvartakībhyām āvartakībhyaḥ
Ablativeāvartakyāḥ āvartakībhyām āvartakībhyaḥ
Genitiveāvartakyāḥ āvartakyoḥ āvartakīnām
Locativeāvartakyām āvartakyoḥ āvartakīṣu

Compound āvartaki - āvartakī -

Adverb -āvartaki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria