Declension table of āvartaka

Deva

NeuterSingularDualPlural
Nominativeāvartakam āvartake āvartakāni
Vocativeāvartaka āvartake āvartakāni
Accusativeāvartakam āvartake āvartakāni
Instrumentalāvartakena āvartakābhyām āvartakaiḥ
Dativeāvartakāya āvartakābhyām āvartakebhyaḥ
Ablativeāvartakāt āvartakābhyām āvartakebhyaḥ
Genitiveāvartakasya āvartakayoḥ āvartakānām
Locativeāvartake āvartakayoḥ āvartakeṣu

Compound āvartaka -

Adverb -āvartakam -āvartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria