Declension table of āvarta

Deva

NeuterSingularDualPlural
Nominativeāvartam āvarte āvartāni
Vocativeāvarta āvarte āvartāni
Accusativeāvartam āvarte āvartāni
Instrumentalāvartena āvartābhyām āvartaiḥ
Dativeāvartāya āvartābhyām āvartebhyaḥ
Ablativeāvartāt āvartābhyām āvartebhyaḥ
Genitiveāvartasya āvartayoḥ āvartānām
Locativeāvarte āvartayoḥ āvarteṣu

Compound āvarta -

Adverb -āvartam -āvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria