Declension table of āvarjita

Deva

NeuterSingularDualPlural
Nominativeāvarjitam āvarjite āvarjitāni
Vocativeāvarjita āvarjite āvarjitāni
Accusativeāvarjitam āvarjite āvarjitāni
Instrumentalāvarjitena āvarjitābhyām āvarjitaiḥ
Dativeāvarjitāya āvarjitābhyām āvarjitebhyaḥ
Ablativeāvarjitāt āvarjitābhyām āvarjitebhyaḥ
Genitiveāvarjitasya āvarjitayoḥ āvarjitānām
Locativeāvarjite āvarjitayoḥ āvarjiteṣu

Compound āvarjita -

Adverb -āvarjitam -āvarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria