Declension table of āvarjita

Deva

MasculineSingularDualPlural
Nominativeāvarjitaḥ āvarjitau āvarjitāḥ
Vocativeāvarjita āvarjitau āvarjitāḥ
Accusativeāvarjitam āvarjitau āvarjitān
Instrumentalāvarjitena āvarjitābhyām āvarjitaiḥ āvarjitebhiḥ
Dativeāvarjitāya āvarjitābhyām āvarjitebhyaḥ
Ablativeāvarjitāt āvarjitābhyām āvarjitebhyaḥ
Genitiveāvarjitasya āvarjitayoḥ āvarjitānām
Locativeāvarjite āvarjitayoḥ āvarjiteṣu

Compound āvarjita -

Adverb -āvarjitam -āvarjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria