Declension table of ?āvarhita

Deva

NeuterSingularDualPlural
Nominativeāvarhitam āvarhite āvarhitāni
Vocativeāvarhita āvarhite āvarhitāni
Accusativeāvarhitam āvarhite āvarhitāni
Instrumentalāvarhitena āvarhitābhyām āvarhitaiḥ
Dativeāvarhitāya āvarhitābhyām āvarhitebhyaḥ
Ablativeāvarhitāt āvarhitābhyām āvarhitebhyaḥ
Genitiveāvarhitasya āvarhitayoḥ āvarhitānām
Locativeāvarhite āvarhitayoḥ āvarhiteṣu

Compound āvarhita -

Adverb -āvarhitam -āvarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria