सुबन्तावली ?आवर्हित

Roma

नपुंसकम्एकद्विबहु
प्रथमाआवर्हितम् आवर्हिते आवर्हितानि
सम्बोधनम्आवर्हित आवर्हिते आवर्हितानि
द्वितीयाआवर्हितम् आवर्हिते आवर्हितानि
तृतीयाआवर्हितेन आवर्हिताभ्याम् आवर्हितैः
चतुर्थीआवर्हिताय आवर्हिताभ्याम् आवर्हितेभ्यः
पञ्चमीआवर्हितात् आवर्हिताभ्याम् आवर्हितेभ्यः
षष्ठीआवर्हितस्य आवर्हितयोः आवर्हितानाम्
सप्तमीआवर्हिते आवर्हितयोः आवर्हितेषु

समास आवर्हित

अव्यय ॰आवर्हितम् ॰आवर्हितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria