Declension table of ?āvarasamaka

Deva

MasculineSingularDualPlural
Nominativeāvarasamakaḥ āvarasamakau āvarasamakāḥ
Vocativeāvarasamaka āvarasamakau āvarasamakāḥ
Accusativeāvarasamakam āvarasamakau āvarasamakān
Instrumentalāvarasamakena āvarasamakābhyām āvarasamakaiḥ āvarasamakebhiḥ
Dativeāvarasamakāya āvarasamakābhyām āvarasamakebhyaḥ
Ablativeāvarasamakāt āvarasamakābhyām āvarasamakebhyaḥ
Genitiveāvarasamakasya āvarasamakayoḥ āvarasamakānām
Locativeāvarasamake āvarasamakayoḥ āvarasamakeṣu

Compound āvarasamaka -

Adverb -āvarasamakam -āvarasamakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria