सुबन्तावली ?आवरसमक

Roma

पुमान्एकद्विबहु
प्रथमाआवरसमकः आवरसमकौ आवरसमकाः
सम्बोधनम्आवरसमक आवरसमकौ आवरसमकाः
द्वितीयाआवरसमकम् आवरसमकौ आवरसमकान्
तृतीयाआवरसमकेन आवरसमकाभ्याम् आवरसमकैः आवरसमकेभिः
चतुर्थीआवरसमकाय आवरसमकाभ्याम् आवरसमकेभ्यः
पञ्चमीआवरसमकात् आवरसमकाभ्याम् आवरसमकेभ्यः
षष्ठीआवरसमकस्य आवरसमकयोः आवरसमकानाम्
सप्तमीआवरसमके आवरसमकयोः आवरसमकेषु

समास आवरसमक

अव्यय ॰आवरसमकम् ॰आवरसमकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria