Declension table of ?āvaraka

Deva

NeuterSingularDualPlural
Nominativeāvarakam āvarake āvarakāṇi
Vocativeāvaraka āvarake āvarakāṇi
Accusativeāvarakam āvarake āvarakāṇi
Instrumentalāvarakeṇa āvarakābhyām āvarakaiḥ
Dativeāvarakāya āvarakābhyām āvarakebhyaḥ
Ablativeāvarakāt āvarakābhyām āvarakebhyaḥ
Genitiveāvarakasya āvarakayoḥ āvarakāṇām
Locativeāvarake āvarakayoḥ āvarakeṣu

Compound āvaraka -

Adverb -āvarakam -āvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria