सुबन्तावली ?आवरक

Roma

नपुंसकम्एकद्विबहु
प्रथमाआवरकम् आवरके आवरकाणि
सम्बोधनम्आवरक आवरके आवरकाणि
द्वितीयाआवरकम् आवरके आवरकाणि
तृतीयाआवरकेण आवरकाभ्याम् आवरकैः
चतुर्थीआवरकाय आवरकाभ्याम् आवरकेभ्यः
पञ्चमीआवरकात् आवरकाभ्याम् आवरकेभ्यः
षष्ठीआवरकस्य आवरकयोः आवरकाणाम्
सप्तमीआवरके आवरकयोः आवरकेषु

समास आवरक

अव्यय ॰आवरकम् ॰आवरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria