Declension table of ?āvaraka

Deva

MasculineSingularDualPlural
Nominativeāvarakaḥ āvarakau āvarakāḥ
Vocativeāvaraka āvarakau āvarakāḥ
Accusativeāvarakam āvarakau āvarakān
Instrumentalāvarakeṇa āvarakābhyām āvarakaiḥ āvarakebhiḥ
Dativeāvarakāya āvarakābhyām āvarakebhyaḥ
Ablativeāvarakāt āvarakābhyām āvarakebhyaḥ
Genitiveāvarakasya āvarakayoḥ āvarakāṇām
Locativeāvarake āvarakayoḥ āvarakeṣu

Compound āvaraka -

Adverb -āvarakam -āvarakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria