सुबन्तावली ?आवरक

Roma

पुमान्एकद्विबहु
प्रथमाआवरकः आवरकौ आवरकाः
सम्बोधनम्आवरक आवरकौ आवरकाः
द्वितीयाआवरकम् आवरकौ आवरकान्
तृतीयाआवरकेण आवरकाभ्याम् आवरकैः आवरकेभिः
चतुर्थीआवरकाय आवरकाभ्याम् आवरकेभ्यः
पञ्चमीआवरकात् आवरकाभ्याम् आवरकेभ्यः
षष्ठीआवरकस्य आवरकयोः आवरकाणाम्
सप्तमीआवरके आवरकयोः आवरकेषु

समास आवरक

अव्यय ॰आवरकम् ॰आवरकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria