Declension table of āvaraṇa

Deva

NeuterSingularDualPlural
Nominativeāvaraṇam āvaraṇe āvaraṇāni
Vocativeāvaraṇa āvaraṇe āvaraṇāni
Accusativeāvaraṇam āvaraṇe āvaraṇāni
Instrumentalāvaraṇena āvaraṇābhyām āvaraṇaiḥ
Dativeāvaraṇāya āvaraṇābhyām āvaraṇebhyaḥ
Ablativeāvaraṇāt āvaraṇābhyām āvaraṇebhyaḥ
Genitiveāvaraṇasya āvaraṇayoḥ āvaraṇānām
Locativeāvaraṇe āvaraṇayoḥ āvaraṇeṣu

Compound āvaraṇa -

Adverb -āvaraṇam -āvaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria