Declension table of ?āvapantikā

Deva

FeminineSingularDualPlural
Nominativeāvapantikā āvapantike āvapantikāḥ
Vocativeāvapantike āvapantike āvapantikāḥ
Accusativeāvapantikām āvapantike āvapantikāḥ
Instrumentalāvapantikayā āvapantikābhyām āvapantikābhiḥ
Dativeāvapantikāyai āvapantikābhyām āvapantikābhyaḥ
Ablativeāvapantikāyāḥ āvapantikābhyām āvapantikābhyaḥ
Genitiveāvapantikāyāḥ āvapantikayoḥ āvapantikānām
Locativeāvapantikāyām āvapantikayoḥ āvapantikāsu

Adverb -āvapantikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria