सुबन्तावली ?आवपन्तिका

Roma

स्त्रीएकद्विबहु
प्रथमाआवपन्तिका आवपन्तिके आवपन्तिकाः
सम्बोधनम्आवपन्तिके आवपन्तिके आवपन्तिकाः
द्वितीयाआवपन्तिकाम् आवपन्तिके आवपन्तिकाः
तृतीयाआवपन्तिकया आवपन्तिकाभ्याम् आवपन्तिकाभिः
चतुर्थीआवपन्तिकायै आवपन्तिकाभ्याम् आवपन्तिकाभ्यः
पञ्चमीआवपन्तिकायाः आवपन्तिकाभ्याम् आवपन्तिकाभ्यः
षष्ठीआवपन्तिकायाः आवपन्तिकयोः आवपन्तिकानाम्
सप्तमीआवपन्तिकायाम् आवपन्तिकयोः आवपन्तिकासु

अव्यय ॰आवपन्तिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria