Declension table of āvapana

Deva

NeuterSingularDualPlural
Nominativeāvapanam āvapane āvapanāni
Vocativeāvapana āvapane āvapanāni
Accusativeāvapanam āvapane āvapanāni
Instrumentalāvapanena āvapanābhyām āvapanaiḥ
Dativeāvapanāya āvapanābhyām āvapanebhyaḥ
Ablativeāvapanāt āvapanābhyām āvapanebhyaḥ
Genitiveāvapanasya āvapanayoḥ āvapanānām
Locativeāvapane āvapanayoḥ āvapaneṣu

Compound āvapana -

Adverb -āvapanam -āvapanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria