Declension table of āvantaka

Deva

NeuterSingularDualPlural
Nominativeāvantakam āvantake āvantakāni
Vocativeāvantaka āvantake āvantakāni
Accusativeāvantakam āvantake āvantakāni
Instrumentalāvantakena āvantakābhyām āvantakaiḥ
Dativeāvantakāya āvantakābhyām āvantakebhyaḥ
Ablativeāvantakāt āvantakābhyām āvantakebhyaḥ
Genitiveāvantakasya āvantakayoḥ āvantakānām
Locativeāvantake āvantakayoḥ āvantakeṣu

Compound āvantaka -

Adverb -āvantakam -āvantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria