Declension table of ?āvṛtvat

Deva

NeuterSingularDualPlural
Nominativeāvṛtvat āvṛtvantī āvṛtvatī āvṛtvanti
Vocativeāvṛtvat āvṛtvantī āvṛtvatī āvṛtvanti
Accusativeāvṛtvat āvṛtvantī āvṛtvatī āvṛtvanti
Instrumentalāvṛtvatā āvṛtvadbhyām āvṛtvadbhiḥ
Dativeāvṛtvate āvṛtvadbhyām āvṛtvadbhyaḥ
Ablativeāvṛtvataḥ āvṛtvadbhyām āvṛtvadbhyaḥ
Genitiveāvṛtvataḥ āvṛtvatoḥ āvṛtvatām
Locativeāvṛtvati āvṛtvatoḥ āvṛtvatsu

Adverb -āvṛtvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria