सुबन्तावली ?आवृत्वत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाआवृत्वत् आवृत्वन्ती आवृत्वती आवृत्वन्ति
सम्बोधनम्आवृत्वत् आवृत्वन्ती आवृत्वती आवृत्वन्ति
द्वितीयाआवृत्वत् आवृत्वन्ती आवृत्वती आवृत्वन्ति
तृतीयाआवृत्वता आवृत्वद्भ्याम् आवृत्वद्भिः
चतुर्थीआवृत्वते आवृत्वद्भ्याम् आवृत्वद्भ्यः
पञ्चमीआवृत्वतः आवृत्वद्भ्याम् आवृत्वद्भ्यः
षष्ठीआवृत्वतः आवृत्वतोः आवृत्वताम्
सप्तमीआवृत्वति आवृत्वतोः आवृत्वत्सु

अव्यय ॰आवृत्वतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria