Declension table of āvṛtti

Deva

FeminineSingularDualPlural
Nominativeāvṛttiḥ āvṛttī āvṛttayaḥ
Vocativeāvṛtte āvṛttī āvṛttayaḥ
Accusativeāvṛttim āvṛttī āvṛttīḥ
Instrumentalāvṛttyā āvṛttibhyām āvṛttibhiḥ
Dativeāvṛttyai āvṛttaye āvṛttibhyām āvṛttibhyaḥ
Ablativeāvṛttyāḥ āvṛtteḥ āvṛttibhyām āvṛttibhyaḥ
Genitiveāvṛttyāḥ āvṛtteḥ āvṛttyoḥ āvṛttīnām
Locativeāvṛttyām āvṛttau āvṛttyoḥ āvṛttiṣu

Compound āvṛtti -

Adverb -āvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria