Declension table of āvṛtta

Deva

MasculineSingularDualPlural
Nominativeāvṛttaḥ āvṛttau āvṛttāḥ
Vocativeāvṛtta āvṛttau āvṛttāḥ
Accusativeāvṛttam āvṛttau āvṛttān
Instrumentalāvṛttena āvṛttābhyām āvṛttaiḥ āvṛttebhiḥ
Dativeāvṛttāya āvṛttābhyām āvṛttebhyaḥ
Ablativeāvṛttāt āvṛttābhyām āvṛttebhyaḥ
Genitiveāvṛttasya āvṛttayoḥ āvṛttānām
Locativeāvṛtte āvṛttayoḥ āvṛtteṣu

Compound āvṛtta -

Adverb -āvṛttam -āvṛttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria