Declension table of āvṛta

Deva

NeuterSingularDualPlural
Nominativeāvṛtam āvṛte āvṛtāni
Vocativeāvṛta āvṛte āvṛtāni
Accusativeāvṛtam āvṛte āvṛtāni
Instrumentalāvṛtena āvṛtābhyām āvṛtaiḥ
Dativeāvṛtāya āvṛtābhyām āvṛtebhyaḥ
Ablativeāvṛtāt āvṛtābhyām āvṛtebhyaḥ
Genitiveāvṛtasya āvṛtayoḥ āvṛtānām
Locativeāvṛte āvṛtayoḥ āvṛteṣu

Compound āvṛta -

Adverb -āvṛtam -āvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria