Declension table of āvṛta

Deva

MasculineSingularDualPlural
Nominativeāvṛtaḥ āvṛtau āvṛtāḥ
Vocativeāvṛta āvṛtau āvṛtāḥ
Accusativeāvṛtam āvṛtau āvṛtān
Instrumentalāvṛtena āvṛtābhyām āvṛtaiḥ āvṛtebhiḥ
Dativeāvṛtāya āvṛtābhyām āvṛtebhyaḥ
Ablativeāvṛtāt āvṛtābhyām āvṛtebhyaḥ
Genitiveāvṛtasya āvṛtayoḥ āvṛtānām
Locativeāvṛte āvṛtayoḥ āvṛteṣu

Compound āvṛta -

Adverb -āvṛtam -āvṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria