Declension table of āvṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeāvṛṣṭiḥ āvṛṣṭī āvṛṣṭayaḥ
Vocativeāvṛṣṭe āvṛṣṭī āvṛṣṭayaḥ
Accusativeāvṛṣṭim āvṛṣṭī āvṛṣṭīḥ
Instrumentalāvṛṣṭyā āvṛṣṭibhyām āvṛṣṭibhiḥ
Dativeāvṛṣṭyai āvṛṣṭaye āvṛṣṭibhyām āvṛṣṭibhyaḥ
Ablativeāvṛṣṭyāḥ āvṛṣṭeḥ āvṛṣṭibhyām āvṛṣṭibhyaḥ
Genitiveāvṛṣṭyāḥ āvṛṣṭeḥ āvṛṣṭyoḥ āvṛṣṭīnām
Locativeāvṛṣṭyām āvṛṣṭau āvṛṣṭyoḥ āvṛṣṭiṣu

Compound āvṛṣṭi -

Adverb -āvṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria