Declension table of āttalakṣmiDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | āttalakṣmiḥ | āttalakṣmī | āttalakṣmayaḥ |
Vocative | āttalakṣme | āttalakṣmī | āttalakṣmayaḥ |
Accusative | āttalakṣmim | āttalakṣmī | āttalakṣmīn |
Instrumental | āttalakṣmiṇā | āttalakṣmibhyām | āttalakṣmibhiḥ |
Dative | āttalakṣmaye | āttalakṣmibhyām | āttalakṣmibhyaḥ |
Ablative | āttalakṣmeḥ | āttalakṣmibhyām | āttalakṣmibhyaḥ |
Genitive | āttalakṣmeḥ | āttalakṣmyoḥ | āttalakṣmīṇām |
Locative | āttalakṣmau | āttalakṣmyoḥ | āttalakṣmiṣu |