सुबन्तावली ?आत्तलक्ष्मि

Roma

पुमान्एकद्विबहु
प्रथमाआत्तलक्ष्मिः आत्तलक्ष्मी आत्तलक्ष्मयः
सम्बोधनम्आत्तलक्ष्मे आत्तलक्ष्मी आत्तलक्ष्मयः
द्वितीयाआत्तलक्ष्मिम् आत्तलक्ष्मी आत्तलक्ष्मीन्
तृतीयाआत्तलक्ष्मिणा आत्तलक्ष्मिभ्याम् आत्तलक्ष्मिभिः
चतुर्थीआत्तलक्ष्मये आत्तलक्ष्मिभ्याम् आत्तलक्ष्मिभ्यः
पञ्चमीआत्तलक्ष्मेः आत्तलक्ष्मिभ्याम् आत्तलक्ष्मिभ्यः
षष्ठीआत्तलक्ष्मेः आत्तलक्ष्म्योः आत्तलक्ष्मीणाम्
सप्तमीआत्तलक्ष्मौ आत्तलक्ष्म्योः आत्तलक्ष्मिषु

समास आत्तलक्ष्मि

अव्यय ॰आत्तलक्ष्मि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria