Declension table of ?āttagarva

Deva

NeuterSingularDualPlural
Nominativeāttagarvam āttagarve āttagarvāṇi
Vocativeāttagarva āttagarve āttagarvāṇi
Accusativeāttagarvam āttagarve āttagarvāṇi
Instrumentalāttagarveṇa āttagarvābhyām āttagarvaiḥ
Dativeāttagarvāya āttagarvābhyām āttagarvebhyaḥ
Ablativeāttagarvāt āttagarvābhyām āttagarvebhyaḥ
Genitiveāttagarvasya āttagarvayoḥ āttagarvāṇām
Locativeāttagarve āttagarvayoḥ āttagarveṣu

Compound āttagarva -

Adverb -āttagarvam -āttagarvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria