सुबन्तावली ?आत्तगर्व

Roma

नपुंसकम्एकद्विबहु
प्रथमाआत्तगर्वम् आत्तगर्वे आत्तगर्वाणि
सम्बोधनम्आत्तगर्व आत्तगर्वे आत्तगर्वाणि
द्वितीयाआत्तगर्वम् आत्तगर्वे आत्तगर्वाणि
तृतीयाआत्तगर्वेण आत्तगर्वाभ्याम् आत्तगर्वैः
चतुर्थीआत्तगर्वाय आत्तगर्वाभ्याम् आत्तगर्वेभ्यः
पञ्चमीआत्तगर्वात् आत्तगर्वाभ्याम् आत्तगर्वेभ्यः
षष्ठीआत्तगर्वस्य आत्तगर्वयोः आत्तगर्वाणाम्
सप्तमीआत्तगर्वे आत्तगर्वयोः आत्तगर्वेषु

समास आत्तगर्व

अव्यय ॰आत्तगर्वम् ॰आत्तगर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria