Declension table of ātreyīputra

Deva

MasculineSingularDualPlural
Nominativeātreyīputraḥ ātreyīputrau ātreyīputrāḥ
Vocativeātreyīputra ātreyīputrau ātreyīputrāḥ
Accusativeātreyīputram ātreyīputrau ātreyīputrān
Instrumentalātreyīputreṇa ātreyīputrābhyām ātreyīputraiḥ
Dativeātreyīputrāya ātreyīputrābhyām ātreyīputrebhyaḥ
Ablativeātreyīputrāt ātreyīputrābhyām ātreyīputrebhyaḥ
Genitiveātreyīputrasya ātreyīputrayoḥ ātreyīputrāṇām
Locativeātreyīputre ātreyīputrayoḥ ātreyīputreṣu

Compound ātreyīputra -

Adverb -ātreyīputram -ātreyīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria