सुबन्तावली ?आत्रेयीपुत्र

Roma

पुमान्एकद्विबहु
प्रथमाआत्रेयीपुत्रः आत्रेयीपुत्रौ आत्रेयीपुत्राः
सम्बोधनम्आत्रेयीपुत्र आत्रेयीपुत्रौ आत्रेयीपुत्राः
द्वितीयाआत्रेयीपुत्रम् आत्रेयीपुत्रौ आत्रेयीपुत्रान्
तृतीयाआत्रेयीपुत्रेण आत्रेयीपुत्राभ्याम् आत्रेयीपुत्रैः आत्रेयीपुत्रेभिः
चतुर्थीआत्रेयीपुत्राय आत्रेयीपुत्राभ्याम् आत्रेयीपुत्रेभ्यः
पञ्चमीआत्रेयीपुत्रात् आत्रेयीपुत्राभ्याम् आत्रेयीपुत्रेभ्यः
षष्ठीआत्रेयीपुत्रस्य आत्रेयीपुत्रयोः आत्रेयीपुत्राणाम्
सप्तमीआत्रेयीपुत्रे आत्रेयीपुत्रयोः आत्रेयीपुत्रेषु

समास आत्रेयीपुत्र

अव्यय ॰आत्रेयीपुत्रम् ॰आत्रेयीपुत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria