Declension table of ātmīya

Deva

NeuterSingularDualPlural
Nominativeātmīyam ātmīye ātmīyāni
Vocativeātmīya ātmīye ātmīyāni
Accusativeātmīyam ātmīye ātmīyāni
Instrumentalātmīyena ātmīyābhyām ātmīyaiḥ
Dativeātmīyāya ātmīyābhyām ātmīyebhyaḥ
Ablativeātmīyāt ātmīyābhyām ātmīyebhyaḥ
Genitiveātmīyasya ātmīyayoḥ ātmīyānām
Locativeātmīye ātmīyayoḥ ātmīyeṣu

Compound ātmīya -

Adverb -ātmīyam -ātmīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria