Declension table of ātmaśakti

Deva

FeminineSingularDualPlural
Nominativeātmaśaktiḥ ātmaśaktī ātmaśaktayaḥ
Vocativeātmaśakte ātmaśaktī ātmaśaktayaḥ
Accusativeātmaśaktim ātmaśaktī ātmaśaktīḥ
Instrumentalātmaśaktyā ātmaśaktibhyām ātmaśaktibhiḥ
Dativeātmaśaktyai ātmaśaktaye ātmaśaktibhyām ātmaśaktibhyaḥ
Ablativeātmaśaktyāḥ ātmaśakteḥ ātmaśaktibhyām ātmaśaktibhyaḥ
Genitiveātmaśaktyāḥ ātmaśakteḥ ātmaśaktyoḥ ātmaśaktīnām
Locativeātmaśaktyām ātmaśaktau ātmaśaktyoḥ ātmaśaktiṣu

Compound ātmaśakti -

Adverb -ātmaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria