Declension table of ?ātmavañcakā

Deva

FeminineSingularDualPlural
Nominativeātmavañcakā ātmavañcake ātmavañcakāḥ
Vocativeātmavañcake ātmavañcake ātmavañcakāḥ
Accusativeātmavañcakām ātmavañcake ātmavañcakāḥ
Instrumentalātmavañcakayā ātmavañcakābhyām ātmavañcakābhiḥ
Dativeātmavañcakāyai ātmavañcakābhyām ātmavañcakābhyaḥ
Ablativeātmavañcakāyāḥ ātmavañcakābhyām ātmavañcakābhyaḥ
Genitiveātmavañcakāyāḥ ātmavañcakayoḥ ātmavañcakānām
Locativeātmavañcakāyām ātmavañcakayoḥ ātmavañcakāsu

Adverb -ātmavañcakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria