सुबन्तावली ?आत्मवञ्चका

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मवञ्चका आत्मवञ्चके आत्मवञ्चकाः
सम्बोधनम्आत्मवञ्चके आत्मवञ्चके आत्मवञ्चकाः
द्वितीयाआत्मवञ्चकाम् आत्मवञ्चके आत्मवञ्चकाः
तृतीयाआत्मवञ्चकया आत्मवञ्चकाभ्याम् आत्मवञ्चकाभिः
चतुर्थीआत्मवञ्चकायै आत्मवञ्चकाभ्याम् आत्मवञ्चकाभ्यः
पञ्चमीआत्मवञ्चकायाः आत्मवञ्चकाभ्याम् आत्मवञ्चकाभ्यः
षष्ठीआत्मवञ्चकायाः आत्मवञ्चकयोः आत्मवञ्चकानाम्
सप्तमीआत्मवञ्चकायाम् आत्मवञ्चकयोः आत्मवञ्चकासु

अव्यय ॰आत्मवञ्चकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria