Declension table of ātmavat

Deva

NeuterSingularDualPlural
Nominativeātmavat ātmavantī ātmavatī ātmavanti
Vocativeātmavat ātmavantī ātmavatī ātmavanti
Accusativeātmavat ātmavantī ātmavatī ātmavanti
Instrumentalātmavatā ātmavadbhyām ātmavadbhiḥ
Dativeātmavate ātmavadbhyām ātmavadbhyaḥ
Ablativeātmavataḥ ātmavadbhyām ātmavadbhyaḥ
Genitiveātmavataḥ ātmavatoḥ ātmavatām
Locativeātmavati ātmavatoḥ ātmavatsu

Adverb -ātmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria