Declension table of ātmavadha

Deva

MasculineSingularDualPlural
Nominativeātmavadhaḥ ātmavadhau ātmavadhāḥ
Vocativeātmavadha ātmavadhau ātmavadhāḥ
Accusativeātmavadham ātmavadhau ātmavadhān
Instrumentalātmavadhena ātmavadhābhyām ātmavadhaiḥ ātmavadhebhiḥ
Dativeātmavadhāya ātmavadhābhyām ātmavadhebhyaḥ
Ablativeātmavadhāt ātmavadhābhyām ātmavadhebhyaḥ
Genitiveātmavadhasya ātmavadhayoḥ ātmavadhānām
Locativeātmavadhe ātmavadhayoḥ ātmavadheṣu

Compound ātmavadha -

Adverb -ātmavadham -ātmavadhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria