Declension table of ātmatva

Deva

NeuterSingularDualPlural
Nominativeātmatvam ātmatve ātmatvāni
Vocativeātmatva ātmatve ātmatvāni
Accusativeātmatvam ātmatve ātmatvāni
Instrumentalātmatvena ātmatvābhyām ātmatvaiḥ
Dativeātmatvāya ātmatvābhyām ātmatvebhyaḥ
Ablativeātmatvāt ātmatvābhyām ātmatvebhyaḥ
Genitiveātmatvasya ātmatvayoḥ ātmatvānām
Locativeātmatve ātmatvayoḥ ātmatveṣu

Compound ātmatva -

Adverb -ātmatvam -ātmatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria