Declension table of ?ātmatantra

Deva

MasculineSingularDualPlural
Nominativeātmatantraḥ ātmatantrau ātmatantrāḥ
Vocativeātmatantra ātmatantrau ātmatantrāḥ
Accusativeātmatantram ātmatantrau ātmatantrān
Instrumentalātmatantreṇa ātmatantrābhyām ātmatantraiḥ ātmatantrebhiḥ
Dativeātmatantrāya ātmatantrābhyām ātmatantrebhyaḥ
Ablativeātmatantrāt ātmatantrābhyām ātmatantrebhyaḥ
Genitiveātmatantrasya ātmatantrayoḥ ātmatantrāṇām
Locativeātmatantre ātmatantrayoḥ ātmatantreṣu

Compound ātmatantra -

Adverb -ātmatantram -ātmatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria