Declension table of ātmatantra

Deva

MasculineSingularDualPlural
Nominativeātmatantraḥ ātmatantrau ātmatantrāḥ
Vocativeātmatantra ātmatantrau ātmatantrāḥ
Accusativeātmatantram ātmatantrau ātmatantrān
Instrumentalātmatantreṇa ātmatantrābhyām ātmatantraiḥ
Dativeātmatantrāya ātmatantrābhyām ātmatantrebhyaḥ
Ablativeātmatantrāt ātmatantrābhyām ātmatantrebhyaḥ
Genitiveātmatantrasya ātmatantrayoḥ ātmatantrāṇām
Locativeātmatantre ātmatantrayoḥ ātmatantreṣu

Compound ātmatantra -

Adverb -ātmatantram -ātmatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria