सुबन्तावली ?आत्मतन्त्र

Roma

पुमान्एकद्विबहु
प्रथमाआत्मतन्त्रः आत्मतन्त्रौ आत्मतन्त्राः
सम्बोधनम्आत्मतन्त्र आत्मतन्त्रौ आत्मतन्त्राः
द्वितीयाआत्मतन्त्रम् आत्मतन्त्रौ आत्मतन्त्रान्
तृतीयाआत्मतन्त्रेण आत्मतन्त्राभ्याम् आत्मतन्त्रैः आत्मतन्त्रेभिः
चतुर्थीआत्मतन्त्राय आत्मतन्त्राभ्याम् आत्मतन्त्रेभ्यः
पञ्चमीआत्मतन्त्रात् आत्मतन्त्राभ्याम् आत्मतन्त्रेभ्यः
षष्ठीआत्मतन्त्रस्य आत्मतन्त्रयोः आत्मतन्त्राणाम्
सप्तमीआत्मतन्त्रे आत्मतन्त्रयोः आत्मतन्त्रेषु

समास आत्मतन्त्र

अव्यय ॰आत्मतन्त्रम् ॰आत्मतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria