Declension table of ?ātmasama

Deva

MasculineSingularDualPlural
Nominativeātmasamaḥ ātmasamau ātmasamāḥ
Vocativeātmasama ātmasamau ātmasamāḥ
Accusativeātmasamam ātmasamau ātmasamān
Instrumentalātmasamena ātmasamābhyām ātmasamaiḥ ātmasamebhiḥ
Dativeātmasamāya ātmasamābhyām ātmasamebhyaḥ
Ablativeātmasamāt ātmasamābhyām ātmasamebhyaḥ
Genitiveātmasamasya ātmasamayoḥ ātmasamānām
Locativeātmasame ātmasamayoḥ ātmasameṣu

Compound ātmasama -

Adverb -ātmasamam -ātmasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria