Declension table of ātmasama

Deva

MasculineSingularDualPlural
Nominativeātmasamaḥ ātmasamau ātmasamāḥ
Vocativeātmasama ātmasamau ātmasamāḥ
Accusativeātmasamam ātmasamau ātmasamān
Instrumentalātmasamena ātmasamābhyām ātmasamaiḥ
Dativeātmasamāya ātmasamābhyām ātmasamebhyaḥ
Ablativeātmasamāt ātmasamābhyām ātmasamebhyaḥ
Genitiveātmasamasya ātmasamayoḥ ātmasamānām
Locativeātmasame ātmasamayoḥ ātmasameṣu

Compound ātmasama -

Adverb -ātmasamam -ātmasamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria