सुबन्तावली ?आत्मसम

Roma

पुमान्एकद्विबहु
प्रथमाआत्मसमः आत्मसमौ आत्मसमाः
सम्बोधनम्आत्मसम आत्मसमौ आत्मसमाः
द्वितीयाआत्मसमम् आत्मसमौ आत्मसमान्
तृतीयाआत्मसमेन आत्मसमाभ्याम् आत्मसमैः आत्मसमेभिः
चतुर्थीआत्मसमाय आत्मसमाभ्याम् आत्मसमेभ्यः
पञ्चमीआत्मसमात् आत्मसमाभ्याम् आत्मसमेभ्यः
षष्ठीआत्मसमस्य आत्मसमयोः आत्मसमानाम्
सप्तमीआत्मसमे आत्मसमयोः आत्मसमेषु

समास आत्मसम

अव्यय ॰आत्मसमम् ॰आत्मसमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria