Declension table of ?ātmapraśaṃsinī

Deva

FeminineSingularDualPlural
Nominativeātmapraśaṃsinī ātmapraśaṃsinyau ātmapraśaṃsinyaḥ
Vocativeātmapraśaṃsini ātmapraśaṃsinyau ātmapraśaṃsinyaḥ
Accusativeātmapraśaṃsinīm ātmapraśaṃsinyau ātmapraśaṃsinīḥ
Instrumentalātmapraśaṃsinyā ātmapraśaṃsinībhyām ātmapraśaṃsinībhiḥ
Dativeātmapraśaṃsinyai ātmapraśaṃsinībhyām ātmapraśaṃsinībhyaḥ
Ablativeātmapraśaṃsinyāḥ ātmapraśaṃsinībhyām ātmapraśaṃsinībhyaḥ
Genitiveātmapraśaṃsinyāḥ ātmapraśaṃsinyoḥ ātmapraśaṃsinīnām
Locativeātmapraśaṃsinyām ātmapraśaṃsinyoḥ ātmapraśaṃsinīṣu

Compound ātmapraśaṃsini - ātmapraśaṃsinī -

Adverb -ātmapraśaṃsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria